“The Knowledge Library”

Knowledge for All, without Barriers…

An Initiative by: Kausik Chakraborty.

“The Knowledge Library”

Knowledge for All, without Barriers……….
An Initiative by: Kausik Chakraborty.

The Knowledge Library

Mahalakshmi Ashtakam ॥ नमस्तेऽस्तु महामायेश्रीपीठे सुरपूजिते।

॥ Mahalakshmyashtakam ॥

Namastestu Mahaa-MaayeShrii-Piitthe Sura-Puujite।

Shangkha-Cakra-Gadaa-HasteMahalakshmi Namostute॥1॥

Namaste Garudda-AaruuddheKolaa-Aasura-Bhayamkari।

Sarva-Paapa-Hare DeviMahalakshmi Namostute॥2॥

Sarvajnye Sarva-VaradeSarva-Dusstta-Bhayamkari।

Sarva-Duhkha-Hare DeviMahalakshmi Namostute॥3॥

Siddhi-Buddhi-Prade DeviBhukti-Mukti-Pradaayini।

Mantra-Muurte Sadaa DeviMahalakshmi Namostute॥4॥

Aadi-Anta-Rahite DeviAadya-Shakti-Maheshvari।

Yogaje Yoga-SambhuuteMahalakshmi Namostute॥5॥

Sthuula-Suukssma-MahaaraudreMahaa-Shakti-Mahodare।

Mahaa-Paapa-Hare DeviMahalakshmi Namostute॥6॥

Padmaa-Asana-Sthite DeviPara-Brahma-Svaruupinni।

Parameshi JaganmaatarMahalakshmi Namostute॥7॥

Shveta-Ambara-Dhare DeviNaana-Alangkaara-Bhuussite।

Jagat-Sthite JaganmaatarMahalakshmi Namostute॥8॥

Mahalakshmy-Ashtakam StrotramYah Patthed-Bhaktimaan-Narah।

Sarva-Siddhim-AvaapnotiRaajyam Praapnoti Sarvadaa॥9॥

Eka-Kaale Patthen-NityamMahaa-Paapa-Vinaashanam।

Dvi-Kaalam Yah Patthen-NityamDhana-Dhaanya-Samanvitah॥10॥

Tri-Kaalam Yah Patthen-NityamMahaa-Shatru-Vinaashanam।

MahaalakshmirbhavennityamPrasannaa Varadaa Shubhaa॥11॥

॥ Iti Shri Mahalakshmistava ॥

 

॥ महालक्ष्म्यष्टकम ॥

नमस्तेऽस्तु महामायेश्रीपीठे सुरपूजिते।

शङ्खचक्रगदाहस्तेमहालक्ष्मि नमोऽस्तुते॥१॥

नमस्ते गरुडारूढेकोलासुरभयंकरि।

सर्वपापहरे देविमहालक्ष्मि नमोऽस्तुते॥२॥

सर्वज्ञे सर्ववरदेसर्वदुष्टभयंकरि।

सर्वदुःखहरे देविमहालक्ष्मि नमोऽस्तुते॥३॥

सिद्धिबुद्धिप्रदे देविभुक्तिमुक्तिप्रदायिनि।

मन्त्रमूर्ते सदा देविमहालक्ष्मि नमोऽस्तुते॥४॥

आद्यन्तरहिते देविआद्यशक्तिमहेश्वरि।

योगजे योगसम्भूतेमहालक्ष्मि नमोऽस्तुते॥५॥

स्थूलसूक्ष्ममहारौद्रेमहाशक्तिमहोदरे।

महापापहरे देविमहालक्ष्मि नमोऽस्तुते॥६॥

पद्मासनस्थिते देविपरब्रह्मस्वरूपिणि।

परमेशि जगन्मातर्महालक्ष्मि नमोऽस्तुते॥७॥

श्वेताम्बरधरे देविनानालङ्कारभूषिते।

जगत्स्थिते जगन्मातर्महालक्ष्मि नमोऽस्तुते॥८॥

महालक्ष्म्यष्टकं स्तोत्रंयः पठेद्भक्तिमान्नरः।

सर्वसिद्धिमवाप्नोतिराज्यं प्राप्नोति सर्वदा॥९॥

एककाले पठेन्नित्यंमहापापविनाशनम्।

द्विकालं यः पठेन्नित्यंधनधान्यसमन्वितः॥१०॥

त्रिकालं यः पठेन्नित्यंमहाशत्रुविनाशनम्।

महालक्ष्मिर्भवेन्नित्यंप्रसन्ना वरदा शुभा॥११॥

॥ इति श्री महालक्ष्मीस्तव ॥

Sign up to Receive Awesome Content in your Inbox, Frequently.

We don’t Spam!
Thank You for your Valuable Time

Share this post