“The Knowledge Library”

Knowledge for All, without Barriers…

An Initiative by: Kausik Chakraborty.

“The Knowledge Library”

Knowledge for All, without Barriers……….
An Initiative by: Kausik Chakraborty.

The Knowledge Library

Saraswati Stotram॥ या कुन्देन्दु-तुषारहार-धवलाया शुभ्र-वस्त्रावृता।

॥ Shree Saraswati Stotram ॥

Yaa Kunda-Indu-Tussaara-Haara-DhavalaaYaa Shubhra-Vastra-Aavrtaa।

Yaa Viinnaa-Vara-Danndda-Mannddita-KaraaYaa Shveta-Padma-Aasanaa।

Yaa Brahmaa-Acyuta-Shamkara-PrabhrtibhirDevah Sadaa Puujitaa

Saa Maam Paatu Sarasvati BhagavatiiNihshessa-Jaaddya-Apahaa ॥1॥

Dorbhiryuktaa CaturbhimSphattika-Manni-Nibhair-Akssamaalaan-Dadhaanaa

Hastenaikena Padmam SitamapiCha Shukam Pustakam Ca-Aperanna ।

Bhaasaa Kunda-Indu-Shangkha-Sphattika-Manni-NibhaaBhaasamaana-Asamaanaa।

Saa Me Vaag-Devata-Yam NivasatuVadane Sarvadaa Suprasannaa ॥2॥

Sura-Asura-Sevita-Paada-Pangkajaa

Kare Viraajat-Kamaniiya-Pustakaa।

Virin.ci-Patnii Kamala-Aasana-Sthitaa

Sarasvatii Nrtyatu Vaaci Me Sadaa ॥3॥

Sarasvatii Sarasija-Kesara-Prabhaa

Tapasvinii Sita-Kamala-Aasana-Priyaa।

Ghana-Stanii Kamala-Vilolalocanaa

Manasvinii Bhavatu Vara-Prasaadinii ॥4॥

Sarasvatii NamastubhyamVara-De Kaama-Ruupinni।

Vidya-Arambham KarissyaamiSiddhir-Bhavatu Me Sadaa ॥5॥

Sarasvatii NamastubhyamSarva-Devi Namo Namah।

Shaanta-Ruupe Shashi-DhareSarva-Yoge Namo Namah ॥6॥

Nitya-Aanande Nira-Adhaareisskalaayai Namo Namah।

Vidyaa-Dhare Vishaala-AkssiShuuddha-Jnyaane Namo Namah ॥7॥

Shuddha-Sphattika-RuupaayaiSuukssma-Ruupe Namo Namah।

Shabdabrahmi Catur-HasteSarva-Siddhyai Namo Namah ॥8॥

Mukta-Alangkrta-Sarva-AnggyaiMuula-Adhaare Namo Namah।

Muula-Mantra-SvaruupaayaiMuula-Shaktyai Namo Namah ॥9॥

Mano Manni-Mahaa-YogeVaag-Iishvari Namo Namah।

Vaagbhyai Vara-Da-HastaayaiVaradaayai Namo Namah ॥10॥

Vedaayai Veda-RuupaayaiVedaantaayai Namo Namah।

Gunna-Dossa-VivarjinyaiGunna-Diiptyai Namo Namah ॥11॥

Sarva-Jnyaane Sada-AanandeSarva-Ruupe Namo Namah ।

Sampannaayai Kumaaryai ChaSarvajnye Namo Namah ॥12॥

Yogaan-Aarya Umaa-DevyaiYoga-Anande Namo Namah।

Divya-Jnyaana Tri-NetraayaiDivya-Muurtyai Namo Namah ॥13॥

Ardha-Candra-Jattaa-DhaariCandra-Bimbe Namo Namah।

Candra-Aditya-Jattaa-DhaariCandra-Bimbe Namo Namah ॥14॥

Annu-Ruupe Mahaa-RuupeVishva-Ruupe Namo Namah।

Annima-Ady-Asstta-SiddhyaayaiAanandaayai Namo Namah ॥15॥

Jnyaana-Vijnyaana-RuupaayaiJnyaana-Muurte Namo Namah।

Naanaa-Shaastra-SvaruupaayaiNaanaa-Ruupe Namo Namah ॥16॥

Padma-Daa Padma-Vamshaa ChaPadma-Ruupe Namo Namah।

Paramesstthyai Paraa-MuurtyaiNamaste Paapa-Naashini ॥17॥

Mahaa-Devyai MahaakaalyaiMahaalakssmyai Namo Namah।

Brahma-Vissnnu-Shivaayai ChaBrahmanaaryai Namo Namah ॥18॥

Kamala-Aakara-Pusspaa ChaKaama-Ruupe Ruupa Namo Namah।

Kapaali Karma-DiiptaayaiKarma-Daayai Namo Namah ॥19॥

Saayam Praatah Patthen-NityamSsann-Maasaat Siddhir-Ucyate ।

Cora-Vyaaghra-Bhayam Na-AstiPatthataam Shrnnvataam-Api ॥20॥

Ittham Sarasvatii-StotramAgastya-Muni-Vaacakam।

Sarva-Siddhi-Karam NrrnnaamSarva-Paapa-Prannaashannam ॥21॥

॥ Thus ends the Saraswati Stotram composed by Sage Agastya ॥

॥ श्री सरस्वती स्तोत्रम् ॥

या कुन्देन्दु-तुषारहार-धवलाया शुभ्र-वस्त्रावृता।

या वीणावरदण्डमण्डितकराया श्वेतपद्मासना॥

या ब्रह्माच्युत-शंकर-प्रभृतिभिर्देवैः सदा पूजिता।

सा मां पातु सरस्वती भगवतीनिःशेषजाड्यापहा ॥१॥

दोर्भिर्युक्ता चतुर्भिःस्फटिकमणिनिभैरक्षमालान् दधाना

हस्तेनैकेन पद्मं सितमपिच शुकं पुस्तकं चापरेण॥

भासा कुन्देन्दु-शङ्खस्फटिकमणिनिभाभासमानाऽसमाना।

सा मे वाग्देवतेयं निवसतुवदने सर्वदा सुप्रसन्ना ॥२॥

सुरासुरसेवितपादपङ्कजा

करे विराजत्कमनीयपुस्तका।

विरिञ्चिपत्नी कमलासनस्थिता

सरस्वती नृत्यतु वाचि मे सदा ॥३॥

सरस्वती सरसिजकेसरप्रभा

तपस्विनी सितकमलासनप्रिया।

घनस्तनी कमलविलोललोचना

मनस्विनी भवतु वरप्रसादिनी ॥४॥

सरस्वति नमस्तुभ्यंवरदे कामरूपिणि।

विद्यारम्भं करिष्यामिसिद्धिर्भवतु मे सदा ॥५॥

सरस्वति नमस्तुभ्यंसर्वदेवि नमो नमः।

शान्तरूपे शशिधरेसर्वयोगे नमो नमः ॥६॥

नित्यानन्दे निराधारेनिष्कलायै नमो नमः।

विद्याधरे विशालाक्षिशूद्धज्ञाने नमो नमः ॥७॥

शुद्धस्फटिकरूपायैसूक्ष्मरूपे नमो नमः।

शब्दब्रह्मि चतुर्हस्तेसर्वसिद्ध्यै नमो नमः ॥८॥

मुक्तालङ्कृतसर्वाङ्ग्यैमूलाधारे नमो नमः।

मूलमन्त्रस्वरूपायैमूलशक्त्यै नमो नमः ॥९॥

मनो मणिमहायोगेवागीश्वरि नमो नमः।

वाग्भ्यै वरदहस्तायैवरदायै नमो नमः ॥१०॥

वेदायै वेदरूपायैवेदान्तायै नमो नमः ।

गुणदोषविवर्जिन्यैगुणदीप्त्यै नमो नमः ॥११॥

सर्वज्ञाने सदानन्देसर्वरूपे नमो नमः।

सम्पन्नायै कुमार्यै चसर्वज्ञे नमो नमः ॥१२॥

योगानार्य उमादेव्यैयोगानन्दे नमो नमः।

दिव्यज्ञान त्रिनेत्रायैदिव्यमूर्त्यै नमो नमः ॥१३॥

अर्धचन्द्रजटाधारिचन्द्रबिम्बे नमो नमः।

चन्द्रादित्यजटाधारिचन्द्रबिम्बे नमो नमः ॥१४॥

अणुरूपे महारूपेविश्वरूपे नमो नमः।

अणिमाद्यष्टसिद्ध्यायैआनन्दायै नमो नमः ॥१५॥

ज्ञानविज्ञानरूपायैज्ञानमूर्ते नमो नमः।

नानाशास्त्रस्वरूपायैनानारूपे नमो नमः ॥१६॥

पद्मदा पद्मवंशा चपद्मरूपे नमो नमः।

परमेष्ठ्यै परामूर्त्यैनमस्ते पापनाशिनि ॥१७॥

महादेव्यै महाकाल्यैमहालक्ष्म्यै नमो नमः।

ब्रह्मविष्णुशिवायै चब्रह्मनार्यै नमो नमः ॥१८॥

कमलाकरपुष्पा चकामरूपे रूप नमो नमः।

कपालि कर्मदीप्तायैकर्मदायै नमो नमः ॥१९॥

सायं प्रातः पठेन्नित्यंषण्मासात् सिद्धिरुच्यते।

चोरव्याघ्रभयं नास्तिपठतां शृण्वतामपि ॥२०॥

इत्थं सरस्वतीस्तोत्रम्अगस्त्यमुनिवाचकम्।

सर्वसिद्धिकरं नॄणांसर्वपापप्रणाशणम् ॥२१॥

॥ इति श्री अगस्त्यमुनिप्रोक्तं सरस्वतीस्तोत्रं सम्पूर्णम् ॥

Sign up to Receive Awesome Content in your Inbox, Frequently.

We don’t Spam!
Thank You for your Valuable Time

Share this post